Sanskrit tools

Sanskrit declension


Declension of पविमत् pavimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पविमान् pavimān
पविमन्तौ pavimantau
पविमन्तः pavimantaḥ
Vocative पविमन् paviman
पविमन्तौ pavimantau
पविमन्तः pavimantaḥ
Accusative पविमन्तम् pavimantam
पविमन्तौ pavimantau
पविमतः pavimataḥ
Instrumental पविमता pavimatā
पविमद्भ्याम् pavimadbhyām
पविमद्भिः pavimadbhiḥ
Dative पविमते pavimate
पविमद्भ्याम् pavimadbhyām
पविमद्भ्यः pavimadbhyaḥ
Ablative पविमतः pavimataḥ
पविमद्भ्याम् pavimadbhyām
पविमद्भ्यः pavimadbhyaḥ
Genitive पविमतः pavimataḥ
पविमतोः pavimatoḥ
पविमताम् pavimatām
Locative पविमति pavimati
पविमतोः pavimatoḥ
पविमत्सु pavimatsu