Singular | Dual | Plural | |
Nominativo |
पविमान्
pavimān |
पविमन्तौ
pavimantau |
पविमन्तः
pavimantaḥ |
Vocativo |
पविमन्
paviman |
पविमन्तौ
pavimantau |
पविमन्तः
pavimantaḥ |
Acusativo |
पविमन्तम्
pavimantam |
पविमन्तौ
pavimantau |
पविमतः
pavimataḥ |
Instrumental |
पविमता
pavimatā |
पविमद्भ्याम्
pavimadbhyām |
पविमद्भिः
pavimadbhiḥ |
Dativo |
पविमते
pavimate |
पविमद्भ्याम्
pavimadbhyām |
पविमद्भ्यः
pavimadbhyaḥ |
Ablativo |
पविमतः
pavimataḥ |
पविमद्भ्याम्
pavimadbhyām |
पविमद्भ्यः
pavimadbhyaḥ |
Genitivo |
पविमतः
pavimataḥ |
पविमतोः
pavimatoḥ |
पविमताम्
pavimatām |
Locativo |
पविमति
pavimati |
पविमतोः
pavimatoḥ |
पविमत्सु
pavimatsu |