Singular | Dual | Plural | |
Nominative |
पवीनसः
pavīnasaḥ |
पवीनसौ
pavīnasau |
पवीनसाः
pavīnasāḥ |
Vocative |
पवीनस
pavīnasa |
पवीनसौ
pavīnasau |
पवीनसाः
pavīnasāḥ |
Accusative |
पवीनसम्
pavīnasam |
पवीनसौ
pavīnasau |
पवीनसान्
pavīnasān |
Instrumental |
पवीनसेन
pavīnasena |
पवीनसाभ्याम्
pavīnasābhyām |
पवीनसैः
pavīnasaiḥ |
Dative |
पवीनसाय
pavīnasāya |
पवीनसाभ्याम्
pavīnasābhyām |
पवीनसेभ्यः
pavīnasebhyaḥ |
Ablative |
पवीनसात्
pavīnasāt |
पवीनसाभ्याम्
pavīnasābhyām |
पवीनसेभ्यः
pavīnasebhyaḥ |
Genitive |
पवीनसस्य
pavīnasasya |
पवीनसयोः
pavīnasayoḥ |
पवीनसानाम्
pavīnasānām |
Locative |
पवीनसे
pavīnase |
पवीनसयोः
pavīnasayoḥ |
पवीनसेषु
pavīnaseṣu |