Singular | Dual | Plural | |
Nominativo |
पवीनसः
pavīnasaḥ |
पवीनसौ
pavīnasau |
पवीनसाः
pavīnasāḥ |
Vocativo |
पवीनस
pavīnasa |
पवीनसौ
pavīnasau |
पवीनसाः
pavīnasāḥ |
Acusativo |
पवीनसम्
pavīnasam |
पवीनसौ
pavīnasau |
पवीनसान्
pavīnasān |
Instrumental |
पवीनसेन
pavīnasena |
पवीनसाभ्याम्
pavīnasābhyām |
पवीनसैः
pavīnasaiḥ |
Dativo |
पवीनसाय
pavīnasāya |
पवीनसाभ्याम्
pavīnasābhyām |
पवीनसेभ्यः
pavīnasebhyaḥ |
Ablativo |
पवीनसात्
pavīnasāt |
पवीनसाभ्याम्
pavīnasābhyām |
पवीनसेभ्यः
pavīnasebhyaḥ |
Genitivo |
पवीनसस्य
pavīnasasya |
पवीनसयोः
pavīnasayoḥ |
पवीनसानाम्
pavīnasānām |
Locativo |
पवीनसे
pavīnase |
पवीनसयोः
pavīnasayoḥ |
पवीनसेषु
pavīnaseṣu |