| Singular | Dual | Plural |
Nominative |
पवीरवान्
pavīravān
|
पवीरवन्तौ
pavīravantau
|
पवीरवन्तः
pavīravantaḥ
|
Vocative |
पवीरवन्
pavīravan
|
पवीरवन्तौ
pavīravantau
|
पवीरवन्तः
pavīravantaḥ
|
Accusative |
पवीरवन्तम्
pavīravantam
|
पवीरवन्तौ
pavīravantau
|
पवीरवतः
pavīravataḥ
|
Instrumental |
पवीरवता
pavīravatā
|
पवीरवद्भ्याम्
pavīravadbhyām
|
पवीरवद्भिः
pavīravadbhiḥ
|
Dative |
पवीरवते
pavīravate
|
पवीरवद्भ्याम्
pavīravadbhyām
|
पवीरवद्भ्यः
pavīravadbhyaḥ
|
Ablative |
पवीरवतः
pavīravataḥ
|
पवीरवद्भ्याम्
pavīravadbhyām
|
पवीरवद्भ्यः
pavīravadbhyaḥ
|
Genitive |
पवीरवतः
pavīravataḥ
|
पवीरवतोः
pavīravatoḥ
|
पवीरवताम्
pavīravatām
|
Locative |
पवीरवति
pavīravati
|
पवीरवतोः
pavīravatoḥ
|
पवीरवत्सु
pavīravatsu
|