| Singular | Dual | Plural |
Nominativo |
पवीरवान्
pavīravān
|
पवीरवन्तौ
pavīravantau
|
पवीरवन्तः
pavīravantaḥ
|
Vocativo |
पवीरवन्
pavīravan
|
पवीरवन्तौ
pavīravantau
|
पवीरवन्तः
pavīravantaḥ
|
Acusativo |
पवीरवन्तम्
pavīravantam
|
पवीरवन्तौ
pavīravantau
|
पवीरवतः
pavīravataḥ
|
Instrumental |
पवीरवता
pavīravatā
|
पवीरवद्भ्याम्
pavīravadbhyām
|
पवीरवद्भिः
pavīravadbhiḥ
|
Dativo |
पवीरवते
pavīravate
|
पवीरवद्भ्याम्
pavīravadbhyām
|
पवीरवद्भ्यः
pavīravadbhyaḥ
|
Ablativo |
पवीरवतः
pavīravataḥ
|
पवीरवद्भ्याम्
pavīravadbhyām
|
पवीरवद्भ्यः
pavīravadbhyaḥ
|
Genitivo |
पवीरवतः
pavīravataḥ
|
पवीरवतोः
pavīravatoḥ
|
पवीरवताम्
pavīravatām
|
Locativo |
पवीरवति
pavīravati
|
पवीरवतोः
pavīravatoḥ
|
पवीरवत्सु
pavīravatsu
|