Singular | Dual | Plural | |
Nominative |
पवीरवत्
pavīravat |
पवीरवती
pavīravatī |
पवीरवन्ति
pavīravanti |
Vocative |
पवीरवत्
pavīravat |
पवीरवती
pavīravatī |
पवीरवन्ति
pavīravanti |
Accusative |
पवीरवत्
pavīravat |
पवीरवती
pavīravatī |
पवीरवन्ति
pavīravanti |
Instrumental |
पवीरवता
pavīravatā |
पवीरवद्भ्याम्
pavīravadbhyām |
पवीरवद्भिः
pavīravadbhiḥ |
Dative |
पवीरवते
pavīravate |
पवीरवद्भ्याम्
pavīravadbhyām |
पवीरवद्भ्यः
pavīravadbhyaḥ |
Ablative |
पवीरवतः
pavīravataḥ |
पवीरवद्भ्याम्
pavīravadbhyām |
पवीरवद्भ्यः
pavīravadbhyaḥ |
Genitive |
पवीरवतः
pavīravataḥ |
पवीरवतोः
pavīravatoḥ |
पवीरवताम्
pavīravatām |
Locative |
पवीरवति
pavīravati |
पवीरवतोः
pavīravatoḥ |
पवीरवत्सु
pavīravatsu |