Singular | Dual | Plural | |
Nominativo |
पवीरवत्
pavīravat |
पवीरवती
pavīravatī |
पवीरवन्ति
pavīravanti |
Vocativo |
पवीरवत्
pavīravat |
पवीरवती
pavīravatī |
पवीरवन्ति
pavīravanti |
Acusativo |
पवीरवत्
pavīravat |
पवीरवती
pavīravatī |
पवीरवन्ति
pavīravanti |
Instrumental |
पवीरवता
pavīravatā |
पवीरवद्भ्याम्
pavīravadbhyām |
पवीरवद्भिः
pavīravadbhiḥ |
Dativo |
पवीरवते
pavīravate |
पवीरवद्भ्याम्
pavīravadbhyām |
पवीरवद्भ्यः
pavīravadbhyaḥ |
Ablativo |
पवीरवतः
pavīravataḥ |
पवीरवद्भ्याम्
pavīravadbhyām |
पवीरवद्भ्यः
pavīravadbhyaḥ |
Genitivo |
पवीरवतः
pavīravataḥ |
पवीरवतोः
pavīravatoḥ |
पवीरवताम्
pavīravatām |
Locativo |
पवीरवति
pavīravati |
पवीरवतोः
pavīravatoḥ |
पवीरवत्सु
pavīravatsu |