Singular | Dual | Plural | |
Nominative |
पवीरवम्
pavīravam |
पवीरवे
pavīrave |
पवीरवाणि
pavīravāṇi |
Vocative |
पवीरव
pavīrava |
पवीरवे
pavīrave |
पवीरवाणि
pavīravāṇi |
Accusative |
पवीरवम्
pavīravam |
पवीरवे
pavīrave |
पवीरवाणि
pavīravāṇi |
Instrumental |
पवीरवेण
pavīraveṇa |
पवीरवाभ्याम्
pavīravābhyām |
पवीरवैः
pavīravaiḥ |
Dative |
पवीरवाय
pavīravāya |
पवीरवाभ्याम्
pavīravābhyām |
पवीरवेभ्यः
pavīravebhyaḥ |
Ablative |
पवीरवात्
pavīravāt |
पवीरवाभ्याम्
pavīravābhyām |
पवीरवेभ्यः
pavīravebhyaḥ |
Genitive |
पवीरवस्य
pavīravasya |
पवीरवयोः
pavīravayoḥ |
पवीरवाणाम्
pavīravāṇām |
Locative |
पवीरवे
pavīrave |
पवीरवयोः
pavīravayoḥ |
पवीरवेषु
pavīraveṣu |