Singular | Dual | Plural | |
Nominativo |
पवीरवम्
pavīravam |
पवीरवे
pavīrave |
पवीरवाणि
pavīravāṇi |
Vocativo |
पवीरव
pavīrava |
पवीरवे
pavīrave |
पवीरवाणि
pavīravāṇi |
Acusativo |
पवीरवम्
pavīravam |
पवीरवे
pavīrave |
पवीरवाणि
pavīravāṇi |
Instrumental |
पवीरवेण
pavīraveṇa |
पवीरवाभ्याम्
pavīravābhyām |
पवीरवैः
pavīravaiḥ |
Dativo |
पवीरवाय
pavīravāya |
पवीरवाभ्याम्
pavīravābhyām |
पवीरवेभ्यः
pavīravebhyaḥ |
Ablativo |
पवीरवात्
pavīravāt |
पवीरवाभ्याम्
pavīravābhyām |
पवीरवेभ्यः
pavīravebhyaḥ |
Genitivo |
पवीरवस्य
pavīravasya |
पवीरवयोः
pavīravayoḥ |
पवीरवाणाम्
pavīravāṇām |
Locativo |
पवीरवे
pavīrave |
पवीरवयोः
pavīravayoḥ |
पवीरवेषु
pavīraveṣu |