Sanskrit tools

Sanskrit declension


Declension of पश्यत् paśyat, n.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पश्यत् paśyat
पश्यती paśyatī
पश्यन्ति paśyanti
Vocative पश्यत् paśyat
पश्यती paśyatī
पश्यन्ति paśyanti
Accusative पश्यत् paśyat
पश्यती paśyatī
पश्यन्ति paśyanti
Instrumental पश्यता paśyatā
पश्यद्भ्याम् paśyadbhyām
पश्यद्भिः paśyadbhiḥ
Dative पश्यते paśyate
पश्यद्भ्याम् paśyadbhyām
पश्यद्भ्यः paśyadbhyaḥ
Ablative पश्यतः paśyataḥ
पश्यद्भ्याम् paśyadbhyām
पश्यद्भ्यः paśyadbhyaḥ
Genitive पश्यतः paśyataḥ
पश्यतोः paśyatoḥ
पश्यताम् paśyatām
Locative पश्यति paśyati
पश्यतोः paśyatoḥ
पश्यत्सु paśyatsu