Singular | Dual | Plural | |
Nominative |
पशुः
paśuḥ |
पशू
paśū |
पशवः
paśavaḥ |
Vocative |
पशो
paśo |
पशू
paśū |
पशवः
paśavaḥ |
Accusative |
पशुम्
paśum |
पशू
paśū |
पशून्
paśūn |
Instrumental |
पशुना
paśunā |
पशुभ्याम्
paśubhyām |
पशुभिः
paśubhiḥ |
Dative |
पशवे
paśave |
पशुभ्याम्
paśubhyām |
पशुभ्यः
paśubhyaḥ |
Ablative |
पशोः
paśoḥ |
पशुभ्याम्
paśubhyām |
पशुभ्यः
paśubhyaḥ |
Genitive |
पशोः
paśoḥ |
पश्वोः
paśvoḥ |
पशूनाम्
paśūnām |
Locative |
पशौ
paśau |
पश्वोः
paśvoḥ |
पशुषु
paśuṣu |