Singular | Dual | Plural | |
Nominativo |
पशुः
paśuḥ |
पशू
paśū |
पशवः
paśavaḥ |
Vocativo |
पशो
paśo |
पशू
paśū |
पशवः
paśavaḥ |
Acusativo |
पशुम्
paśum |
पशू
paśū |
पशून्
paśūn |
Instrumental |
पशुना
paśunā |
पशुभ्याम्
paśubhyām |
पशुभिः
paśubhiḥ |
Dativo |
पशवे
paśave |
पशुभ्याम्
paśubhyām |
पशुभ्यः
paśubhyaḥ |
Ablativo |
पशोः
paśoḥ |
पशुभ्याम्
paśubhyām |
पशुभ्यः
paśubhyaḥ |
Genitivo |
पशोः
paśoḥ |
पश्वोः
paśvoḥ |
पशूनाम्
paśūnām |
Locativo |
पशौ
paśau |
पश्वोः
paśvoḥ |
पशुषु
paśuṣu |