Sanskrit tools

Sanskrit declension


Declension of पशुकाम paśukāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुकामः paśukāmaḥ
पशुकामौ paśukāmau
पशुकामाः paśukāmāḥ
Vocative पशुकाम paśukāma
पशुकामौ paśukāmau
पशुकामाः paśukāmāḥ
Accusative पशुकामम् paśukāmam
पशुकामौ paśukāmau
पशुकामान् paśukāmān
Instrumental पशुकामेन paśukāmena
पशुकामाभ्याम् paśukāmābhyām
पशुकामैः paśukāmaiḥ
Dative पशुकामाय paśukāmāya
पशुकामाभ्याम् paśukāmābhyām
पशुकामेभ्यः paśukāmebhyaḥ
Ablative पशुकामात् paśukāmāt
पशुकामाभ्याम् paśukāmābhyām
पशुकामेभ्यः paśukāmebhyaḥ
Genitive पशुकामस्य paśukāmasya
पशुकामयोः paśukāmayoḥ
पशुकामानाम् paśukāmānām
Locative पशुकामे paśukāme
पशुकामयोः paśukāmayoḥ
पशुकामेषु paśukāmeṣu