Singular | Dual | Plural | |
Nominativo |
पशुकामः
paśukāmaḥ |
पशुकामौ
paśukāmau |
पशुकामाः
paśukāmāḥ |
Vocativo |
पशुकाम
paśukāma |
पशुकामौ
paśukāmau |
पशुकामाः
paśukāmāḥ |
Acusativo |
पशुकामम्
paśukāmam |
पशुकामौ
paśukāmau |
पशुकामान्
paśukāmān |
Instrumental |
पशुकामेन
paśukāmena |
पशुकामाभ्याम्
paśukāmābhyām |
पशुकामैः
paśukāmaiḥ |
Dativo |
पशुकामाय
paśukāmāya |
पशुकामाभ्याम्
paśukāmābhyām |
पशुकामेभ्यः
paśukāmebhyaḥ |
Ablativo |
पशुकामात्
paśukāmāt |
पशुकामाभ्याम्
paśukāmābhyām |
पशुकामेभ्यः
paśukāmebhyaḥ |
Genitivo |
पशुकामस्य
paśukāmasya |
पशुकामयोः
paśukāmayoḥ |
पशुकामानाम्
paśukāmānām |
Locativo |
पशुकामे
paśukāme |
पशुकामयोः
paśukāmayoḥ |
पशुकामेषु
paśukāmeṣu |