Sanskrit tools

Sanskrit declension


Declension of पशुघ्नत्व paśughnatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुघ्नत्वम् paśughnatvam
पशुघ्नत्वे paśughnatve
पशुघ्नत्वानि paśughnatvāni
Vocative पशुघ्नत्व paśughnatva
पशुघ्नत्वे paśughnatve
पशुघ्नत्वानि paśughnatvāni
Accusative पशुघ्नत्वम् paśughnatvam
पशुघ्नत्वे paśughnatve
पशुघ्नत्वानि paśughnatvāni
Instrumental पशुघ्नत्वेन paśughnatvena
पशुघ्नत्वाभ्याम् paśughnatvābhyām
पशुघ्नत्वैः paśughnatvaiḥ
Dative पशुघ्नत्वाय paśughnatvāya
पशुघ्नत्वाभ्याम् paśughnatvābhyām
पशुघ्नत्वेभ्यः paśughnatvebhyaḥ
Ablative पशुघ्नत्वात् paśughnatvāt
पशुघ्नत्वाभ्याम् paśughnatvābhyām
पशुघ्नत्वेभ्यः paśughnatvebhyaḥ
Genitive पशुघ्नत्वस्य paśughnatvasya
पशुघ्नत्वयोः paśughnatvayoḥ
पशुघ्नत्वानाम् paśughnatvānām
Locative पशुघ्नत्वे paśughnatve
पशुघ्नत्वयोः paśughnatvayoḥ
पशुघ्नत्वेषु paśughnatveṣu