| Singular | Dual | Plural |
Nominativo |
पशुघ्नत्वम्
paśughnatvam
|
पशुघ्नत्वे
paśughnatve
|
पशुघ्नत्वानि
paśughnatvāni
|
Vocativo |
पशुघ्नत्व
paśughnatva
|
पशुघ्नत्वे
paśughnatve
|
पशुघ्नत्वानि
paśughnatvāni
|
Acusativo |
पशुघ्नत्वम्
paśughnatvam
|
पशुघ्नत्वे
paśughnatve
|
पशुघ्नत्वानि
paśughnatvāni
|
Instrumental |
पशुघ्नत्वेन
paśughnatvena
|
पशुघ्नत्वाभ्याम्
paśughnatvābhyām
|
पशुघ्नत्वैः
paśughnatvaiḥ
|
Dativo |
पशुघ्नत्वाय
paśughnatvāya
|
पशुघ्नत्वाभ्याम्
paśughnatvābhyām
|
पशुघ्नत्वेभ्यः
paśughnatvebhyaḥ
|
Ablativo |
पशुघ्नत्वात्
paśughnatvāt
|
पशुघ्नत्वाभ्याम्
paśughnatvābhyām
|
पशुघ्नत्वेभ्यः
paśughnatvebhyaḥ
|
Genitivo |
पशुघ्नत्वस्य
paśughnatvasya
|
पशुघ्नत्वयोः
paśughnatvayoḥ
|
पशुघ्नत्वानाम्
paśughnatvānām
|
Locativo |
पशुघ्नत्वे
paśughnatve
|
पशुघ्नत्वयोः
paśughnatvayoḥ
|
पशुघ्नत्वेषु
paśughnatveṣu
|