| Singular | Dual | Plural |
Nominative |
पशुचर्या
paśucaryā
|
पशुचर्ये
paśucarye
|
पशुचर्याः
paśucaryāḥ
|
Vocative |
पशुचर्ये
paśucarye
|
पशुचर्ये
paśucarye
|
पशुचर्याः
paśucaryāḥ
|
Accusative |
पशुचर्याम्
paśucaryām
|
पशुचर्ये
paśucarye
|
पशुचर्याः
paśucaryāḥ
|
Instrumental |
पशुचर्यया
paśucaryayā
|
पशुचर्याभ्याम्
paśucaryābhyām
|
पशुचर्याभिः
paśucaryābhiḥ
|
Dative |
पशुचर्यायै
paśucaryāyai
|
पशुचर्याभ्याम्
paśucaryābhyām
|
पशुचर्याभ्यः
paśucaryābhyaḥ
|
Ablative |
पशुचर्यायाः
paśucaryāyāḥ
|
पशुचर्याभ्याम्
paśucaryābhyām
|
पशुचर्याभ्यः
paśucaryābhyaḥ
|
Genitive |
पशुचर्यायाः
paśucaryāyāḥ
|
पशुचर्ययोः
paśucaryayoḥ
|
पशुचर्याणाम्
paśucaryāṇām
|
Locative |
पशुचर्यायाम्
paśucaryāyām
|
पशुचर्ययोः
paśucaryayoḥ
|
पशुचर्यासु
paśucaryāsu
|