Sanskrit tools

Sanskrit declension


Declension of पशुचर्या paśucaryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुचर्या paśucaryā
पशुचर्ये paśucarye
पशुचर्याः paśucaryāḥ
Vocative पशुचर्ये paśucarye
पशुचर्ये paśucarye
पशुचर्याः paśucaryāḥ
Accusative पशुचर्याम् paśucaryām
पशुचर्ये paśucarye
पशुचर्याः paśucaryāḥ
Instrumental पशुचर्यया paśucaryayā
पशुचर्याभ्याम् paśucaryābhyām
पशुचर्याभिः paśucaryābhiḥ
Dative पशुचर्यायै paśucaryāyai
पशुचर्याभ्याम् paśucaryābhyām
पशुचर्याभ्यः paśucaryābhyaḥ
Ablative पशुचर्यायाः paśucaryāyāḥ
पशुचर्याभ्याम् paśucaryābhyām
पशुचर्याभ्यः paśucaryābhyaḥ
Genitive पशुचर्यायाः paśucaryāyāḥ
पशुचर्ययोः paśucaryayoḥ
पशुचर्याणाम् paśucaryāṇām
Locative पशुचर्यायाम् paśucaryāyām
पशुचर्ययोः paśucaryayoḥ
पशुचर्यासु paśucaryāsu