| Singular | Dual | Plural |
Nominativo |
पशुचर्या
paśucaryā
|
पशुचर्ये
paśucarye
|
पशुचर्याः
paśucaryāḥ
|
Vocativo |
पशुचर्ये
paśucarye
|
पशुचर्ये
paśucarye
|
पशुचर्याः
paśucaryāḥ
|
Acusativo |
पशुचर्याम्
paśucaryām
|
पशुचर्ये
paśucarye
|
पशुचर्याः
paśucaryāḥ
|
Instrumental |
पशुचर्यया
paśucaryayā
|
पशुचर्याभ्याम्
paśucaryābhyām
|
पशुचर्याभिः
paśucaryābhiḥ
|
Dativo |
पशुचर्यायै
paśucaryāyai
|
पशुचर्याभ्याम्
paśucaryābhyām
|
पशुचर्याभ्यः
paśucaryābhyaḥ
|
Ablativo |
पशुचर्यायाः
paśucaryāyāḥ
|
पशुचर्याभ्याम्
paśucaryābhyām
|
पशुचर्याभ्यः
paśucaryābhyaḥ
|
Genitivo |
पशुचर्यायाः
paśucaryāyāḥ
|
पशुचर्ययोः
paśucaryayoḥ
|
पशुचर्याणाम्
paśucaryāṇām
|
Locativo |
पशुचर्यायाम्
paśucaryāyām
|
पशुचर्ययोः
paśucaryayoḥ
|
पशुचर्यासु
paśucaryāsu
|