Sanskrit tools

Sanskrit declension


Declension of पशुजनन paśujanana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुजननम् paśujananam
पशुजनने paśujanane
पशुजननानि paśujananāni
Vocative पशुजनन paśujanana
पशुजनने paśujanane
पशुजननानि paśujananāni
Accusative पशुजननम् paśujananam
पशुजनने paśujanane
पशुजननानि paśujananāni
Instrumental पशुजननेन paśujananena
पशुजननाभ्याम् paśujananābhyām
पशुजननैः paśujananaiḥ
Dative पशुजननाय paśujananāya
पशुजननाभ्याम् paśujananābhyām
पशुजननेभ्यः paśujananebhyaḥ
Ablative पशुजननात् paśujananāt
पशुजननाभ्याम् paśujananābhyām
पशुजननेभ्यः paśujananebhyaḥ
Genitive पशुजननस्य paśujananasya
पशुजननयोः paśujananayoḥ
पशुजननानाम् paśujananānām
Locative पशुजनने paśujanane
पशुजननयोः paśujananayoḥ
पशुजननेषु paśujananeṣu