| Singular | Dual | Plural |
Nominativo |
पशुजननम्
paśujananam
|
पशुजनने
paśujanane
|
पशुजननानि
paśujananāni
|
Vocativo |
पशुजनन
paśujanana
|
पशुजनने
paśujanane
|
पशुजननानि
paśujananāni
|
Acusativo |
पशुजननम्
paśujananam
|
पशुजनने
paśujanane
|
पशुजननानि
paśujananāni
|
Instrumental |
पशुजननेन
paśujananena
|
पशुजननाभ्याम्
paśujananābhyām
|
पशुजननैः
paśujananaiḥ
|
Dativo |
पशुजननाय
paśujananāya
|
पशुजननाभ्याम्
paśujananābhyām
|
पशुजननेभ्यः
paśujananebhyaḥ
|
Ablativo |
पशुजननात्
paśujananāt
|
पशुजननाभ्याम्
paśujananābhyām
|
पशुजननेभ्यः
paśujananebhyaḥ
|
Genitivo |
पशुजननस्य
paśujananasya
|
पशुजननयोः
paśujananayoḥ
|
पशुजननानाम्
paśujananānām
|
Locativo |
पशुजनने
paśujanane
|
पशुजननयोः
paśujananayoḥ
|
पशुजननेषु
paśujananeṣu
|