Sanskrit tools

Sanskrit declension


Declension of पशुजात paśujāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुजातम् paśujātam
पशुजाते paśujāte
पशुजातानि paśujātāni
Vocative पशुजात paśujāta
पशुजाते paśujāte
पशुजातानि paśujātāni
Accusative पशुजातम् paśujātam
पशुजाते paśujāte
पशुजातानि paśujātāni
Instrumental पशुजातेन paśujātena
पशुजाताभ्याम् paśujātābhyām
पशुजातैः paśujātaiḥ
Dative पशुजाताय paśujātāya
पशुजाताभ्याम् paśujātābhyām
पशुजातेभ्यः paśujātebhyaḥ
Ablative पशुजातात् paśujātāt
पशुजाताभ्याम् paśujātābhyām
पशुजातेभ्यः paśujātebhyaḥ
Genitive पशुजातस्य paśujātasya
पशुजातयोः paśujātayoḥ
पशुजातानाम् paśujātānām
Locative पशुजाते paśujāte
पशुजातयोः paśujātayoḥ
पशुजातेषु paśujāteṣu