Singular | Dual | Plural | |
Nominativo |
पशुजातम्
paśujātam |
पशुजाते
paśujāte |
पशुजातानि
paśujātāni |
Vocativo |
पशुजात
paśujāta |
पशुजाते
paśujāte |
पशुजातानि
paśujātāni |
Acusativo |
पशुजातम्
paśujātam |
पशुजाते
paśujāte |
पशुजातानि
paśujātāni |
Instrumental |
पशुजातेन
paśujātena |
पशुजाताभ्याम्
paśujātābhyām |
पशुजातैः
paśujātaiḥ |
Dativo |
पशुजाताय
paśujātāya |
पशुजाताभ्याम्
paśujātābhyām |
पशुजातेभ्यः
paśujātebhyaḥ |
Ablativo |
पशुजातात्
paśujātāt |
पशुजाताभ्याम्
paśujātābhyām |
पशुजातेभ्यः
paśujātebhyaḥ |
Genitivo |
पशुजातस्य
paśujātasya |
पशुजातयोः
paśujātayoḥ |
पशुजातानाम्
paśujātānām |
Locativo |
पशुजाते
paśujāte |
पशुजातयोः
paśujātayoḥ |
पशुजातेषु
paśujāteṣu |