| Singular | Dual | Plural |
Nominative |
पशुजातीयः
paśujātīyaḥ
|
पशुजातीयौ
paśujātīyau
|
पशुजातीयाः
paśujātīyāḥ
|
Vocative |
पशुजातीय
paśujātīya
|
पशुजातीयौ
paśujātīyau
|
पशुजातीयाः
paśujātīyāḥ
|
Accusative |
पशुजातीयम्
paśujātīyam
|
पशुजातीयौ
paśujātīyau
|
पशुजातीयान्
paśujātīyān
|
Instrumental |
पशुजातीयेन
paśujātīyena
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयैः
paśujātīyaiḥ
|
Dative |
पशुजातीयाय
paśujātīyāya
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयेभ्यः
paśujātīyebhyaḥ
|
Ablative |
पशुजातीयात्
paśujātīyāt
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयेभ्यः
paśujātīyebhyaḥ
|
Genitive |
पशुजातीयस्य
paśujātīyasya
|
पशुजातीययोः
paśujātīyayoḥ
|
पशुजातीयानाम्
paśujātīyānām
|
Locative |
पशुजातीये
paśujātīye
|
पशुजातीययोः
paśujātīyayoḥ
|
पशुजातीयेषु
paśujātīyeṣu
|