| Singular | Dual | Plural |
Nominativo |
पशुजातीयः
paśujātīyaḥ
|
पशुजातीयौ
paśujātīyau
|
पशुजातीयाः
paśujātīyāḥ
|
Vocativo |
पशुजातीय
paśujātīya
|
पशुजातीयौ
paśujātīyau
|
पशुजातीयाः
paśujātīyāḥ
|
Acusativo |
पशुजातीयम्
paśujātīyam
|
पशुजातीयौ
paśujātīyau
|
पशुजातीयान्
paśujātīyān
|
Instrumental |
पशुजातीयेन
paśujātīyena
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयैः
paśujātīyaiḥ
|
Dativo |
पशुजातीयाय
paśujātīyāya
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयेभ्यः
paśujātīyebhyaḥ
|
Ablativo |
पशुजातीयात्
paśujātīyāt
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयेभ्यः
paśujātīyebhyaḥ
|
Genitivo |
पशुजातीयस्य
paśujātīyasya
|
पशुजातीययोः
paśujātīyayoḥ
|
पशुजातीयानाम्
paśujātīyānām
|
Locativo |
पशुजातीये
paśujātīye
|
पशुजातीययोः
paśujātīyayoḥ
|
पशुजातीयेषु
paśujātīyeṣu
|