| Singular | Dual | Plural |
Nominative |
पशुजातीया
paśujātīyā
|
पशुजातीये
paśujātīye
|
पशुजातीयाः
paśujātīyāḥ
|
Vocative |
पशुजातीये
paśujātīye
|
पशुजातीये
paśujātīye
|
पशुजातीयाः
paśujātīyāḥ
|
Accusative |
पशुजातीयाम्
paśujātīyām
|
पशुजातीये
paśujātīye
|
पशुजातीयाः
paśujātīyāḥ
|
Instrumental |
पशुजातीयया
paśujātīyayā
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयाभिः
paśujātīyābhiḥ
|
Dative |
पशुजातीयायै
paśujātīyāyai
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयाभ्यः
paśujātīyābhyaḥ
|
Ablative |
पशुजातीयायाः
paśujātīyāyāḥ
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयाभ्यः
paśujātīyābhyaḥ
|
Genitive |
पशुजातीयायाः
paśujātīyāyāḥ
|
पशुजातीययोः
paśujātīyayoḥ
|
पशुजातीयानाम्
paśujātīyānām
|
Locative |
पशुजातीयायाम्
paśujātīyāyām
|
पशुजातीययोः
paśujātīyayoḥ
|
पशुजातीयासु
paśujātīyāsu
|