Sanskrit tools

Sanskrit declension


Declension of पशुजातीया paśujātīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुजातीया paśujātīyā
पशुजातीये paśujātīye
पशुजातीयाः paśujātīyāḥ
Vocative पशुजातीये paśujātīye
पशुजातीये paśujātīye
पशुजातीयाः paśujātīyāḥ
Accusative पशुजातीयाम् paśujātīyām
पशुजातीये paśujātīye
पशुजातीयाः paśujātīyāḥ
Instrumental पशुजातीयया paśujātīyayā
पशुजातीयाभ्याम् paśujātīyābhyām
पशुजातीयाभिः paśujātīyābhiḥ
Dative पशुजातीयायै paśujātīyāyai
पशुजातीयाभ्याम् paśujātīyābhyām
पशुजातीयाभ्यः paśujātīyābhyaḥ
Ablative पशुजातीयायाः paśujātīyāyāḥ
पशुजातीयाभ्याम् paśujātīyābhyām
पशुजातीयाभ्यः paśujātīyābhyaḥ
Genitive पशुजातीयायाः paśujātīyāyāḥ
पशुजातीययोः paśujātīyayoḥ
पशुजातीयानाम् paśujātīyānām
Locative पशुजातीयायाम् paśujātīyāyām
पशुजातीययोः paśujātīyayoḥ
पशुजातीयासु paśujātīyāsu