| Singular | Dual | Plural |
Nominativo |
पशुजातीया
paśujātīyā
|
पशुजातीये
paśujātīye
|
पशुजातीयाः
paśujātīyāḥ
|
Vocativo |
पशुजातीये
paśujātīye
|
पशुजातीये
paśujātīye
|
पशुजातीयाः
paśujātīyāḥ
|
Acusativo |
पशुजातीयाम्
paśujātīyām
|
पशुजातीये
paśujātīye
|
पशुजातीयाः
paśujātīyāḥ
|
Instrumental |
पशुजातीयया
paśujātīyayā
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयाभिः
paśujātīyābhiḥ
|
Dativo |
पशुजातीयायै
paśujātīyāyai
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयाभ्यः
paśujātīyābhyaḥ
|
Ablativo |
पशुजातीयायाः
paśujātīyāyāḥ
|
पशुजातीयाभ्याम्
paśujātīyābhyām
|
पशुजातीयाभ्यः
paśujātīyābhyaḥ
|
Genitivo |
पशुजातीयायाः
paśujātīyāyāḥ
|
पशुजातीययोः
paśujātīyayoḥ
|
पशुजातीयानाम्
paśujātīyānām
|
Locativo |
पशुजातीयायाम्
paśujātīyāyām
|
पशुजातीययोः
paśujātīyayoḥ
|
पशुजातीयासु
paśujātīyāsu
|