Singular | Dual | Plural | |
Nominative |
पशुता
paśutā |
पशुते
paśute |
पशुताः
paśutāḥ |
Vocative |
पशुते
paśute |
पशुते
paśute |
पशुताः
paśutāḥ |
Accusative |
पशुताम्
paśutām |
पशुते
paśute |
पशुताः
paśutāḥ |
Instrumental |
पशुतया
paśutayā |
पशुताभ्याम्
paśutābhyām |
पशुताभिः
paśutābhiḥ |
Dative |
पशुतायै
paśutāyai |
पशुताभ्याम्
paśutābhyām |
पशुताभ्यः
paśutābhyaḥ |
Ablative |
पशुतायाः
paśutāyāḥ |
पशुताभ्याम्
paśutābhyām |
पशुताभ्यः
paśutābhyaḥ |
Genitive |
पशुतायाः
paśutāyāḥ |
पशुतयोः
paśutayoḥ |
पशुतानाम्
paśutānām |
Locative |
पशुतायाम्
paśutāyām |
पशुतयोः
paśutayoḥ |
पशुतासु
paśutāsu |