Sanskrit tools

Sanskrit declension


Declension of पशुता paśutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुता paśutā
पशुते paśute
पशुताः paśutāḥ
Vocative पशुते paśute
पशुते paśute
पशुताः paśutāḥ
Accusative पशुताम् paśutām
पशुते paśute
पशुताः paśutāḥ
Instrumental पशुतया paśutayā
पशुताभ्याम् paśutābhyām
पशुताभिः paśutābhiḥ
Dative पशुतायै paśutāyai
पशुताभ्याम् paśutābhyām
पशुताभ्यः paśutābhyaḥ
Ablative पशुतायाः paśutāyāḥ
पशुताभ्याम् paśutābhyām
पशुताभ्यः paśutābhyaḥ
Genitive पशुतायाः paśutāyāḥ
पशुतयोः paśutayoḥ
पशुतानाम् paśutānām
Locative पशुतायाम् paśutāyām
पशुतयोः paśutayoḥ
पशुतासु paśutāsu