Singular | Dual | Plural | |
Nominativo |
पशुता
paśutā |
पशुते
paśute |
पशुताः
paśutāḥ |
Vocativo |
पशुते
paśute |
पशुते
paśute |
पशुताः
paśutāḥ |
Acusativo |
पशुताम्
paśutām |
पशुते
paśute |
पशुताः
paśutāḥ |
Instrumental |
पशुतया
paśutayā |
पशुताभ्याम्
paśutābhyām |
पशुताभिः
paśutābhiḥ |
Dativo |
पशुतायै
paśutāyai |
पशुताभ्याम्
paśutābhyām |
पशुताभ्यः
paśutābhyaḥ |
Ablativo |
पशुतायाः
paśutāyāḥ |
पशुताभ्याम्
paśutābhyām |
पशुताभ्यः
paśutābhyaḥ |
Genitivo |
पशुतायाः
paśutāyāḥ |
पशुतयोः
paśutayoḥ |
पशुतानाम्
paśutānām |
Locativo |
पशुतायाम्
paśutāyām |
पशुतयोः
paśutayoḥ |
पशुतासु
paśutāsu |