Sanskrit tools

Sanskrit declension


Declension of पशुतृप् paśutṛp, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative पशुतृप् paśutṛp
पशुतृपौ paśutṛpau
पशुतृपः paśutṛpaḥ
Vocative पशुतृप् paśutṛp
पशुतृपौ paśutṛpau
पशुतृपः paśutṛpaḥ
Accusative पशुतृपम् paśutṛpam
पशुतृपौ paśutṛpau
पशुतृपः paśutṛpaḥ
Instrumental पशुतृपा paśutṛpā
पशुतृब्भ्याम् paśutṛbbhyām
पशुतृब्भिः paśutṛbbhiḥ
Dative पशुतृपे paśutṛpe
पशुतृब्भ्याम् paśutṛbbhyām
पशुतृब्भ्यः paśutṛbbhyaḥ
Ablative पशुतृपः paśutṛpaḥ
पशुतृब्भ्याम् paśutṛbbhyām
पशुतृब्भ्यः paśutṛbbhyaḥ
Genitive पशुतृपः paśutṛpaḥ
पशुतृपोः paśutṛpoḥ
पशुतृपाम् paśutṛpām
Locative पशुतृपि paśutṛpi
पशुतृपोः paśutṛpoḥ
पशुतृप्सु paśutṛpsu