Singular | Dual | Plural | |
Nominativo |
पशुतृप्
paśutṛp |
पशुतृपौ
paśutṛpau |
पशुतृपः
paśutṛpaḥ |
Vocativo |
पशुतृप्
paśutṛp |
पशुतृपौ
paśutṛpau |
पशुतृपः
paśutṛpaḥ |
Acusativo |
पशुतृपम्
paśutṛpam |
पशुतृपौ
paśutṛpau |
पशुतृपः
paśutṛpaḥ |
Instrumental |
पशुतृपा
paśutṛpā |
पशुतृब्भ्याम्
paśutṛbbhyām |
पशुतृब्भिः
paśutṛbbhiḥ |
Dativo |
पशुतृपे
paśutṛpe |
पशुतृब्भ्याम्
paśutṛbbhyām |
पशुतृब्भ्यः
paśutṛbbhyaḥ |
Ablativo |
पशुतृपः
paśutṛpaḥ |
पशुतृब्भ्याम्
paśutṛbbhyām |
पशुतृब्भ्यः
paśutṛbbhyaḥ |
Genitivo |
पशुतृपः
paśutṛpaḥ |
पशुतृपोः
paśutṛpoḥ |
पशुतृपाम्
paśutṛpām |
Locativo |
पशुतृपि
paśutṛpi |
पशुतृपोः
paśutṛpoḥ |
पशुतृप्सु
paśutṛpsu |