Sanskrit tools

Sanskrit declension


Declension of पशुदा paśudā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुदा paśudā
पशुदे paśude
पशुदाः paśudāḥ
Vocative पशुदे paśude
पशुदे paśude
पशुदाः paśudāḥ
Accusative पशुदाम् paśudām
पशुदे paśude
पशुदाः paśudāḥ
Instrumental पशुदया paśudayā
पशुदाभ्याम् paśudābhyām
पशुदाभिः paśudābhiḥ
Dative पशुदायै paśudāyai
पशुदाभ्याम् paśudābhyām
पशुदाभ्यः paśudābhyaḥ
Ablative पशुदायाः paśudāyāḥ
पशुदाभ्याम् paśudābhyām
पशुदाभ्यः paśudābhyaḥ
Genitive पशुदायाः paśudāyāḥ
पशुदयोः paśudayoḥ
पशुदानाम् paśudānām
Locative पशुदायाम् paśudāyām
पशुदयोः paśudayoḥ
पशुदासु paśudāsu