Singular | Dual | Plural | |
Nominativo |
पशुदा
paśudā |
पशुदे
paśude |
पशुदाः
paśudāḥ |
Vocativo |
पशुदे
paśude |
पशुदे
paśude |
पशुदाः
paśudāḥ |
Acusativo |
पशुदाम्
paśudām |
पशुदे
paśude |
पशुदाः
paśudāḥ |
Instrumental |
पशुदया
paśudayā |
पशुदाभ्याम्
paśudābhyām |
पशुदाभिः
paśudābhiḥ |
Dativo |
पशुदायै
paśudāyai |
पशुदाभ्याम्
paśudābhyām |
पशुदाभ्यः
paśudābhyaḥ |
Ablativo |
पशुदायाः
paśudāyāḥ |
पशुदाभ्याम्
paśudābhyām |
पशुदाभ्यः
paśudābhyaḥ |
Genitivo |
पशुदायाः
paśudāyāḥ |
पशुदयोः
paśudayoḥ |
पशुदानाम्
paśudānām |
Locativo |
पशुदायाम्
paśudāyām |
पशुदयोः
paśudayoḥ |
पशुदासु
paśudāsu |