Singular | Dual | Plural | |
Nominative |
पशुदाः
paśudāḥ |
पशुदौ
paśudau |
पशुदाः
paśudāḥ |
Vocative |
पशुदाः
paśudāḥ |
पशुदौ
paśudau |
पशुदाः
paśudāḥ |
Accusative |
पशुदाम्
paśudām |
पशुदौ
paśudau |
पशुदः
paśudaḥ |
Instrumental |
पशुदा
paśudā |
पशुदाभ्याम्
paśudābhyām |
पशुदाभिः
paśudābhiḥ |
Dative |
पशुदे
paśude |
पशुदाभ्याम्
paśudābhyām |
पशुदाभ्यः
paśudābhyaḥ |
Ablative |
पशुदः
paśudaḥ |
पशुदाभ्याम्
paśudābhyām |
पशुदाभ्यः
paśudābhyaḥ |
Genitive |
पशुदः
paśudaḥ |
पशुदोः
paśudoḥ |
पशुदाम्
paśudām |
Locative |
पशुदि
paśudi |
पशुदोः
paśudoḥ |
पशुदासु
paśudāsu |