Singular | Dual | Plural | |
Nominativo |
पशुदाः
paśudāḥ |
पशुदौ
paśudau |
पशुदाः
paśudāḥ |
Vocativo |
पशुदाः
paśudāḥ |
पशुदौ
paśudau |
पशुदाः
paśudāḥ |
Acusativo |
पशुदाम्
paśudām |
पशुदौ
paśudau |
पशुदः
paśudaḥ |
Instrumental |
पशुदा
paśudā |
पशुदाभ्याम्
paśudābhyām |
पशुदाभिः
paśudābhiḥ |
Dativo |
पशुदे
paśude |
पशुदाभ्याम्
paśudābhyām |
पशुदाभ्यः
paśudābhyaḥ |
Ablativo |
पशुदः
paśudaḥ |
पशुदाभ्याम्
paśudābhyām |
पशुदाभ्यः
paśudābhyaḥ |
Genitivo |
पशुदः
paśudaḥ |
पशुदोः
paśudoḥ |
पशुदाम्
paśudām |
Locativo |
पशुदि
paśudi |
पशुदोः
paśudoḥ |
पशुदासु
paśudāsu |