Sanskrit tools

Sanskrit declension


Declension of पशुदावा paśudāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुदावा paśudāvā
पशुदावे paśudāve
पशुदावाः paśudāvāḥ
Vocative पशुदावे paśudāve
पशुदावे paśudāve
पशुदावाः paśudāvāḥ
Accusative पशुदावाम् paśudāvām
पशुदावे paśudāve
पशुदावाः paśudāvāḥ
Instrumental पशुदावया paśudāvayā
पशुदावाभ्याम् paśudāvābhyām
पशुदावाभिः paśudāvābhiḥ
Dative पशुदावायै paśudāvāyai
पशुदावाभ्याम् paśudāvābhyām
पशुदावाभ्यः paśudāvābhyaḥ
Ablative पशुदावायाः paśudāvāyāḥ
पशुदावाभ्याम् paśudāvābhyām
पशुदावाभ्यः paśudāvābhyaḥ
Genitive पशुदावायाः paśudāvāyāḥ
पशुदावयोः paśudāvayoḥ
पशुदावानाम् paśudāvānām
Locative पशुदावायाम् paśudāvāyām
पशुदावयोः paśudāvayoḥ
पशुदावासु paśudāvāsu