Singular | Dual | Plural | |
Nominative |
पशुदावा
paśudāvā |
पशुदावे
paśudāve |
पशुदावाः
paśudāvāḥ |
Vocative |
पशुदावे
paśudāve |
पशुदावे
paśudāve |
पशुदावाः
paśudāvāḥ |
Accusative |
पशुदावाम्
paśudāvām |
पशुदावे
paśudāve |
पशुदावाः
paśudāvāḥ |
Instrumental |
पशुदावया
paśudāvayā |
पशुदावाभ्याम्
paśudāvābhyām |
पशुदावाभिः
paśudāvābhiḥ |
Dative |
पशुदावायै
paśudāvāyai |
पशुदावाभ्याम्
paśudāvābhyām |
पशुदावाभ्यः
paśudāvābhyaḥ |
Ablative |
पशुदावायाः
paśudāvāyāḥ |
पशुदावाभ्याम्
paśudāvābhyām |
पशुदावाभ्यः
paśudāvābhyaḥ |
Genitive |
पशुदावायाः
paśudāvāyāḥ |
पशुदावयोः
paśudāvayoḥ |
पशुदावानाम्
paśudāvānām |
Locative |
पशुदावायाम्
paśudāvāyām |
पशुदावयोः
paśudāvayoḥ |
पशुदावासु
paśudāvāsu |