Singular | Dual | Plural | |
Nominativo |
पशुदावा
paśudāvā |
पशुदावे
paśudāve |
पशुदावाः
paśudāvāḥ |
Vocativo |
पशुदावे
paśudāve |
पशुदावे
paśudāve |
पशुदावाः
paśudāvāḥ |
Acusativo |
पशुदावाम्
paśudāvām |
पशुदावे
paśudāve |
पशुदावाः
paśudāvāḥ |
Instrumental |
पशुदावया
paśudāvayā |
पशुदावाभ्याम्
paśudāvābhyām |
पशुदावाभिः
paśudāvābhiḥ |
Dativo |
पशुदावायै
paśudāvāyai |
पशुदावाभ्याम्
paśudāvābhyām |
पशुदावाभ्यः
paśudāvābhyaḥ |
Ablativo |
पशुदावायाः
paśudāvāyāḥ |
पशुदावाभ्याम्
paśudāvābhyām |
पशुदावाभ्यः
paśudāvābhyaḥ |
Genitivo |
पशुदावायाः
paśudāvāyāḥ |
पशुदावयोः
paśudāvayoḥ |
पशुदावानाम्
paśudāvānām |
Locativo |
पशुदावायाम्
paśudāvāyām |
पशुदावयोः
paśudāvayoḥ |
पशुदावासु
paśudāvāsu |