Sanskrit tools

Sanskrit declension


Declension of पशुदावन् paśudāvan, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative पशुदाव paśudāva
पशुदाव्नी paśudāvnī
पशुदावनी paśudāvanī
पशुदावानि paśudāvāni
Vocative पशुदाव paśudāva
पशुदावन् paśudāvan
पशुदाव्नी paśudāvnī
पशुदावनी paśudāvanī
पशुदावानि paśudāvāni
Accusative पशुदाव paśudāva
पशुदाव्नी paśudāvnī
पशुदावनी paśudāvanī
पशुदावानि paśudāvāni
Instrumental पशुदाव्ना paśudāvnā
पशुदावभ्याम् paśudāvabhyām
पशुदावभिः paśudāvabhiḥ
Dative पशुदाव्ने paśudāvne
पशुदावभ्याम् paśudāvabhyām
पशुदावभ्यः paśudāvabhyaḥ
Ablative पशुदाव्नः paśudāvnaḥ
पशुदावभ्याम् paśudāvabhyām
पशुदावभ्यः paśudāvabhyaḥ
Genitive पशुदाव्नः paśudāvnaḥ
पशुदाव्नोः paśudāvnoḥ
पशुदाव्नाम् paśudāvnām
Locative पशुदाव्नि paśudāvni
पशुदावनि paśudāvani
पशुदाव्नोः paśudāvnoḥ
पशुदावसु paśudāvasu