Singular | Dual | Plural | |
Nominativo |
पशुदाव
paśudāva |
पशुदाव्नी
paśudāvnī पशुदावनी paśudāvanī |
पशुदावानि
paśudāvāni |
Vocativo |
पशुदाव
paśudāva पशुदावन् paśudāvan |
पशुदाव्नी
paśudāvnī पशुदावनी paśudāvanī |
पशुदावानि
paśudāvāni |
Acusativo |
पशुदाव
paśudāva |
पशुदाव्नी
paśudāvnī पशुदावनी paśudāvanī |
पशुदावानि
paśudāvāni |
Instrumental |
पशुदाव्ना
paśudāvnā |
पशुदावभ्याम्
paśudāvabhyām |
पशुदावभिः
paśudāvabhiḥ |
Dativo |
पशुदाव्ने
paśudāvne |
पशुदावभ्याम्
paśudāvabhyām |
पशुदावभ्यः
paśudāvabhyaḥ |
Ablativo |
पशुदाव्नः
paśudāvnaḥ |
पशुदावभ्याम्
paśudāvabhyām |
पशुदावभ्यः
paśudāvabhyaḥ |
Genitivo |
पशुदाव्नः
paśudāvnaḥ |
पशुदाव्नोः
paśudāvnoḥ |
पशुदाव्नाम्
paśudāvnām |
Locativo |
पशुदाव्नि
paśudāvni पशुदावनि paśudāvani |
पशुदाव्नोः
paśudāvnoḥ |
पशुदावसु
paśudāvasu |