Sanskrit tools

Sanskrit declension


Declension of पशुनाथ paśunātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुनाथः paśunāthaḥ
पशुनाथौ paśunāthau
पशुनाथाः paśunāthāḥ
Vocative पशुनाथ paśunātha
पशुनाथौ paśunāthau
पशुनाथाः paśunāthāḥ
Accusative पशुनाथम् paśunātham
पशुनाथौ paśunāthau
पशुनाथान् paśunāthān
Instrumental पशुनाथेन paśunāthena
पशुनाथाभ्याम् paśunāthābhyām
पशुनाथैः paśunāthaiḥ
Dative पशुनाथाय paśunāthāya
पशुनाथाभ्याम् paśunāthābhyām
पशुनाथेभ्यः paśunāthebhyaḥ
Ablative पशुनाथात् paśunāthāt
पशुनाथाभ्याम् paśunāthābhyām
पशुनाथेभ्यः paśunāthebhyaḥ
Genitive पशुनाथस्य paśunāthasya
पशुनाथयोः paśunāthayoḥ
पशुनाथानाम् paśunāthānām
Locative पशुनाथे paśunāthe
पशुनाथयोः paśunāthayoḥ
पशुनाथेषु paśunātheṣu