| Singular | Dual | Plural |
Nominativo |
पशुनाथः
paśunāthaḥ
|
पशुनाथौ
paśunāthau
|
पशुनाथाः
paśunāthāḥ
|
Vocativo |
पशुनाथ
paśunātha
|
पशुनाथौ
paśunāthau
|
पशुनाथाः
paśunāthāḥ
|
Acusativo |
पशुनाथम्
paśunātham
|
पशुनाथौ
paśunāthau
|
पशुनाथान्
paśunāthān
|
Instrumental |
पशुनाथेन
paśunāthena
|
पशुनाथाभ्याम्
paśunāthābhyām
|
पशुनाथैः
paśunāthaiḥ
|
Dativo |
पशुनाथाय
paśunāthāya
|
पशुनाथाभ्याम्
paśunāthābhyām
|
पशुनाथेभ्यः
paśunāthebhyaḥ
|
Ablativo |
पशुनाथात्
paśunāthāt
|
पशुनाथाभ्याम्
paśunāthābhyām
|
पशुनाथेभ्यः
paśunāthebhyaḥ
|
Genitivo |
पशुनाथस्य
paśunāthasya
|
पशुनाथयोः
paśunāthayoḥ
|
पशुनाथानाम्
paśunāthānām
|
Locativo |
पशुनाथे
paśunāthe
|
पशुनाथयोः
paśunāthayoḥ
|
पशुनाथेषु
paśunātheṣu
|