Singular | Dual | Plural | |
Nominative |
पशुपा
paśupā |
पशुपे
paśupe |
पशुपाः
paśupāḥ |
Vocative |
पशुपे
paśupe |
पशुपे
paśupe |
पशुपाः
paśupāḥ |
Accusative |
पशुपाम्
paśupām |
पशुपे
paśupe |
पशुपाः
paśupāḥ |
Instrumental |
पशुपया
paśupayā |
पशुपाभ्याम्
paśupābhyām |
पशुपाभिः
paśupābhiḥ |
Dative |
पशुपायै
paśupāyai |
पशुपाभ्याम्
paśupābhyām |
पशुपाभ्यः
paśupābhyaḥ |
Ablative |
पशुपायाः
paśupāyāḥ |
पशुपाभ्याम्
paśupābhyām |
पशुपाभ्यः
paśupābhyaḥ |
Genitive |
पशुपायाः
paśupāyāḥ |
पशुपयोः
paśupayoḥ |
पशुपानाम्
paśupānām |
Locative |
पशुपायाम्
paśupāyām |
पशुपयोः
paśupayoḥ |
पशुपासु
paśupāsu |