Singular | Dual | Plural | |
Nominativo |
पशुपा
paśupā |
पशुपे
paśupe |
पशुपाः
paśupāḥ |
Vocativo |
पशुपे
paśupe |
पशुपे
paśupe |
पशुपाः
paśupāḥ |
Acusativo |
पशुपाम्
paśupām |
पशुपे
paśupe |
पशुपाः
paśupāḥ |
Instrumental |
पशुपया
paśupayā |
पशुपाभ्याम्
paśupābhyām |
पशुपाभिः
paśupābhiḥ |
Dativo |
पशुपायै
paśupāyai |
पशुपाभ्याम्
paśupābhyām |
पशुपाभ्यः
paśupābhyaḥ |
Ablativo |
पशुपायाः
paśupāyāḥ |
पशुपाभ्याम्
paśupābhyām |
पशुपाभ्यः
paśupābhyaḥ |
Genitivo |
पशुपायाः
paśupāyāḥ |
पशुपयोः
paśupayoḥ |
पशुपानाम्
paśupānām |
Locativo |
पशुपायाम्
paśupāyām |
पशुपयोः
paśupayoḥ |
पशुपासु
paśupāsu |