Singular | Dual | Plural | |
Nominative |
पशुपम्
paśupam |
पशुपे
paśupe |
पशुपानि
paśupāni |
Vocative |
पशुप
paśupa |
पशुपे
paśupe |
पशुपानि
paśupāni |
Accusative |
पशुपम्
paśupam |
पशुपे
paśupe |
पशुपानि
paśupāni |
Instrumental |
पशुपेन
paśupena |
पशुपाभ्याम्
paśupābhyām |
पशुपैः
paśupaiḥ |
Dative |
पशुपाय
paśupāya |
पशुपाभ्याम्
paśupābhyām |
पशुपेभ्यः
paśupebhyaḥ |
Ablative |
पशुपात्
paśupāt |
पशुपाभ्याम्
paśupābhyām |
पशुपेभ्यः
paśupebhyaḥ |
Genitive |
पशुपस्य
paśupasya |
पशुपयोः
paśupayoḥ |
पशुपानाम्
paśupānām |
Locative |
पशुपे
paśupe |
पशुपयोः
paśupayoḥ |
पशुपेषु
paśupeṣu |