Singular | Dual | Plural | |
Nominativo |
पशुपम्
paśupam |
पशुपे
paśupe |
पशुपानि
paśupāni |
Vocativo |
पशुप
paśupa |
पशुपे
paśupe |
पशुपानि
paśupāni |
Acusativo |
पशुपम्
paśupam |
पशुपे
paśupe |
पशुपानि
paśupāni |
Instrumental |
पशुपेन
paśupena |
पशुपाभ्याम्
paśupābhyām |
पशुपैः
paśupaiḥ |
Dativo |
पशुपाय
paśupāya |
पशुपाभ्याम्
paśupābhyām |
पशुपेभ्यः
paśupebhyaḥ |
Ablativo |
पशुपात्
paśupāt |
पशुपाभ्याम्
paśupābhyām |
पशुपेभ्यः
paśupebhyaḥ |
Genitivo |
पशुपस्य
paśupasya |
पशुपयोः
paśupayoḥ |
पशुपानाम्
paśupānām |
Locativo |
पशुपे
paśupe |
पशुपयोः
paśupayoḥ |
पशुपेषु
paśupeṣu |