Sanskrit tools

Sanskrit declension


Declension of पशुपक्षीय paśupakṣīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपक्षीयम् paśupakṣīyam
पशुपक्षीये paśupakṣīye
पशुपक्षीयाणि paśupakṣīyāṇi
Vocative पशुपक्षीय paśupakṣīya
पशुपक्षीये paśupakṣīye
पशुपक्षीयाणि paśupakṣīyāṇi
Accusative पशुपक्षीयम् paśupakṣīyam
पशुपक्षीये paśupakṣīye
पशुपक्षीयाणि paśupakṣīyāṇi
Instrumental पशुपक्षीयेण paśupakṣīyeṇa
पशुपक्षीयाभ्याम् paśupakṣīyābhyām
पशुपक्षीयैः paśupakṣīyaiḥ
Dative पशुपक्षीयाय paśupakṣīyāya
पशुपक्षीयाभ्याम् paśupakṣīyābhyām
पशुपक्षीयेभ्यः paśupakṣīyebhyaḥ
Ablative पशुपक्षीयात् paśupakṣīyāt
पशुपक्षीयाभ्याम् paśupakṣīyābhyām
पशुपक्षीयेभ्यः paśupakṣīyebhyaḥ
Genitive पशुपक्षीयस्य paśupakṣīyasya
पशुपक्षीययोः paśupakṣīyayoḥ
पशुपक्षीयाणाम् paśupakṣīyāṇām
Locative पशुपक्षीये paśupakṣīye
पशुपक्षीययोः paśupakṣīyayoḥ
पशुपक्षीयेषु paśupakṣīyeṣu