| Singular | Dual | Plural |
Nominative |
पशुपक्षीयम्
paśupakṣīyam
|
पशुपक्षीये
paśupakṣīye
|
पशुपक्षीयाणि
paśupakṣīyāṇi
|
Vocative |
पशुपक्षीय
paśupakṣīya
|
पशुपक्षीये
paśupakṣīye
|
पशुपक्षीयाणि
paśupakṣīyāṇi
|
Accusative |
पशुपक्षीयम्
paśupakṣīyam
|
पशुपक्षीये
paśupakṣīye
|
पशुपक्षीयाणि
paśupakṣīyāṇi
|
Instrumental |
पशुपक्षीयेण
paśupakṣīyeṇa
|
पशुपक्षीयाभ्याम्
paśupakṣīyābhyām
|
पशुपक्षीयैः
paśupakṣīyaiḥ
|
Dative |
पशुपक्षीयाय
paśupakṣīyāya
|
पशुपक्षीयाभ्याम्
paśupakṣīyābhyām
|
पशुपक्षीयेभ्यः
paśupakṣīyebhyaḥ
|
Ablative |
पशुपक्षीयात्
paśupakṣīyāt
|
पशुपक्षीयाभ्याम्
paśupakṣīyābhyām
|
पशुपक्षीयेभ्यः
paśupakṣīyebhyaḥ
|
Genitive |
पशुपक्षीयस्य
paśupakṣīyasya
|
पशुपक्षीययोः
paśupakṣīyayoḥ
|
पशुपक्षीयाणाम्
paśupakṣīyāṇām
|
Locative |
पशुपक्षीये
paśupakṣīye
|
पशुपक्षीययोः
paśupakṣīyayoḥ
|
पशुपक्षीयेषु
paśupakṣīyeṣu
|