| Singular | Dual | Plural |
Nominativo |
पशुपक्षीयम्
paśupakṣīyam
|
पशुपक्षीये
paśupakṣīye
|
पशुपक्षीयाणि
paśupakṣīyāṇi
|
Vocativo |
पशुपक्षीय
paśupakṣīya
|
पशुपक्षीये
paśupakṣīye
|
पशुपक्षीयाणि
paśupakṣīyāṇi
|
Acusativo |
पशुपक्षीयम्
paśupakṣīyam
|
पशुपक्षीये
paśupakṣīye
|
पशुपक्षीयाणि
paśupakṣīyāṇi
|
Instrumental |
पशुपक्षीयेण
paśupakṣīyeṇa
|
पशुपक्षीयाभ्याम्
paśupakṣīyābhyām
|
पशुपक्षीयैः
paśupakṣīyaiḥ
|
Dativo |
पशुपक्षीयाय
paśupakṣīyāya
|
पशुपक्षीयाभ्याम्
paśupakṣīyābhyām
|
पशुपक्षीयेभ्यः
paśupakṣīyebhyaḥ
|
Ablativo |
पशुपक्षीयात्
paśupakṣīyāt
|
पशुपक्षीयाभ्याम्
paśupakṣīyābhyām
|
पशुपक्षीयेभ्यः
paśupakṣīyebhyaḥ
|
Genitivo |
पशुपक्षीयस्य
paśupakṣīyasya
|
पशुपक्षीययोः
paśupakṣīyayoḥ
|
पशुपक्षीयाणाम्
paśupakṣīyāṇām
|
Locativo |
पशुपक्षीये
paśupakṣīye
|
पशुपक्षीययोः
paśupakṣīyayoḥ
|
पशुपक्षीयेषु
paśupakṣīyeṣu
|