Singular | Dual | Plural | |
Nominative |
पशुपतिः
paśupatiḥ |
पशुपती
paśupatī |
पशुपतयः
paśupatayaḥ |
Vocative |
पशुपते
paśupate |
पशुपती
paśupatī |
पशुपतयः
paśupatayaḥ |
Accusative |
पशुपतिम्
paśupatim |
पशुपती
paśupatī |
पशुपतीन्
paśupatīn |
Instrumental |
पशुपतिना
paśupatinā |
पशुपतिभ्याम्
paśupatibhyām |
पशुपतिभिः
paśupatibhiḥ |
Dative |
पशुपतये
paśupataye |
पशुपतिभ्याम्
paśupatibhyām |
पशुपतिभ्यः
paśupatibhyaḥ |
Ablative |
पशुपतेः
paśupateḥ |
पशुपतिभ्याम्
paśupatibhyām |
पशुपतिभ्यः
paśupatibhyaḥ |
Genitive |
पशुपतेः
paśupateḥ |
पशुपत्योः
paśupatyoḥ |
पशुपतीनाम्
paśupatīnām |
Locative |
पशुपतौ
paśupatau |
पशुपत्योः
paśupatyoḥ |
पशुपतिषु
paśupatiṣu |