Sanskrit tools

Sanskrit declension


Declension of पशुपति paśupati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपतिः paśupatiḥ
पशुपती paśupatī
पशुपतयः paśupatayaḥ
Vocative पशुपते paśupate
पशुपती paśupatī
पशुपतयः paśupatayaḥ
Accusative पशुपतिम् paśupatim
पशुपती paśupatī
पशुपतीन् paśupatīn
Instrumental पशुपतिना paśupatinā
पशुपतिभ्याम् paśupatibhyām
पशुपतिभिः paśupatibhiḥ
Dative पशुपतये paśupataye
पशुपतिभ्याम् paśupatibhyām
पशुपतिभ्यः paśupatibhyaḥ
Ablative पशुपतेः paśupateḥ
पशुपतिभ्याम् paśupatibhyām
पशुपतिभ्यः paśupatibhyaḥ
Genitive पशुपतेः paśupateḥ
पशुपत्योः paśupatyoḥ
पशुपतीनाम् paśupatīnām
Locative पशुपतौ paśupatau
पशुपत्योः paśupatyoḥ
पशुपतिषु paśupatiṣu