Singular | Dual | Plural | |
Nominativo |
पशुपतिः
paśupatiḥ |
पशुपती
paśupatī |
पशुपतयः
paśupatayaḥ |
Vocativo |
पशुपते
paśupate |
पशुपती
paśupatī |
पशुपतयः
paśupatayaḥ |
Acusativo |
पशुपतिम्
paśupatim |
पशुपती
paśupatī |
पशुपतीन्
paśupatīn |
Instrumental |
पशुपतिना
paśupatinā |
पशुपतिभ्याम्
paśupatibhyām |
पशुपतिभिः
paśupatibhiḥ |
Dativo |
पशुपतये
paśupataye |
पशुपतिभ्याम्
paśupatibhyām |
पशुपतिभ्यः
paśupatibhyaḥ |
Ablativo |
पशुपतेः
paśupateḥ |
पशुपतिभ्याम्
paśupatibhyām |
पशुपतिभ्यः
paśupatibhyaḥ |
Genitivo |
पशुपतेः
paśupateḥ |
पशुपत्योः
paśupatyoḥ |
पशुपतीनाम्
paśupatīnām |
Locativo |
पशुपतौ
paśupatau |
पशुपत्योः
paśupatyoḥ |
पशुपतिषु
paśupatiṣu |