Sanskrit tools

Sanskrit declension


Declension of पशुपतिधर paśupatidhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पशुपतिधरः paśupatidharaḥ
पशुपतिधरौ paśupatidharau
पशुपतिधराः paśupatidharāḥ
Vocative पशुपतिधर paśupatidhara
पशुपतिधरौ paśupatidharau
पशुपतिधराः paśupatidharāḥ
Accusative पशुपतिधरम् paśupatidharam
पशुपतिधरौ paśupatidharau
पशुपतिधरान् paśupatidharān
Instrumental पशुपतिधरेण paśupatidhareṇa
पशुपतिधराभ्याम् paśupatidharābhyām
पशुपतिधरैः paśupatidharaiḥ
Dative पशुपतिधराय paśupatidharāya
पशुपतिधराभ्याम् paśupatidharābhyām
पशुपतिधरेभ्यः paśupatidharebhyaḥ
Ablative पशुपतिधरात् paśupatidharāt
पशुपतिधराभ्याम् paśupatidharābhyām
पशुपतिधरेभ्यः paśupatidharebhyaḥ
Genitive पशुपतिधरस्य paśupatidharasya
पशुपतिधरयोः paśupatidharayoḥ
पशुपतिधराणाम् paśupatidharāṇām
Locative पशुपतिधरे paśupatidhare
पशुपतिधरयोः paśupatidharayoḥ
पशुपतिधरेषु paśupatidhareṣu